B 352-15(2) Jyotirviṣayakaślokasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/15
Title: Jyotirviṣayakaślokasaṅgraha
Dimensions: 26.3 x 12 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1911
Remarks:


Reel No. B 352-15 Inventory No. 85859

Title Jātiviṣayakaślokasaṃgraha

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, available fols. 1–11

Size 26.0 x 12.0 cm

Folios 11

Lines per Folio 9

Foliation figures on the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1911

Manuscript Features

MS contains the explanation of various cast division.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namaḥ ||     ||

atha viśvambharavāstuśāstr[[ā]]t ||

satyalokādhipo devo brahmā vai caturānanaḥ |

ādyakṛtayugasyādau niviṣṭaḥ kama[[lā]]sane ||

sṛṣṭvā prajāpatiḥ pūrvaṃ devān daityāṃś ca rākṣasān |

svamukh[[ā]]d brāhmaṇān jajñe kṣatriyān bā[[hu]]tas tathā ||

urūdvayāt tato jajñe vaiśyān śūdrāṃś ca pādataḥ |

āhūya viśvakarmāṇaṃ brahmā kamalasaṃbhavaḥ ||

āgatya viśvakarmā vai namaś cakre svayaṃbhuvaṃ |

aham asyāgato brahman brūhi kiṃ karavāṇi te || (fol. 1v1–4)

End

ity aṣṭādaśabhiḥ khyātaḥ samūho lokaviśrutaḥ |

mālākāla[[ḥ]] saṃvara[[ś ca]] śālmalo mohakas tathā |

kālavāraḥ yu(kasaś) ca śvapākaḥ saptamavrajāḥ(!) ||

saptasamūhāḥ ||

rajakabādhaśailūṣaveṇucarmopajīvinaḥ |

ete paṃcasamūheṣu madhyamāḥ parikīrttitāḥ ||

iti madhyamātrā- (fol. 11v5–6)

Colophon

Microfilm Details

Reel No. B 352/15

Date of Filming 06-10-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 6v–7r

Catalogued by MS

Date 18-04-2008

Bibliography