B 352-15(2) Jyotirviṣayakaślokasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 352/15
Title: Jyotirviṣayakaślokasaṅgraha
Dimensions: 26.3 x 12 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1911
Remarks:
Reel No. B 352-15 Inventory No. 85859
Title Jātiviṣayakaślokasaṃgraha
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete, available fols. 1–11
Size 26.0 x 12.0 cm
Folios 11
Lines per Folio 9
Foliation figures on the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1911
Manuscript Features
MS contains the explanation of various cast division.
Excerpts
Beginning
oṃ namaḥ śrīgaṇeśāya namaḥ || ||
atha viśvambharavāstuśāstr[[ā]]t ||
satyalokādhipo devo brahmā vai caturānanaḥ |
ādyakṛtayugasyādau niviṣṭaḥ kama[[lā]]sane ||
sṛṣṭvā prajāpatiḥ pūrvaṃ devān daityāṃś ca rākṣasān |
svamukh[[ā]]d brāhmaṇān jajñe kṣatriyān bā[[hu]]tas tathā ||
urūdvayāt tato jajñe vaiśyān śūdrāṃś ca pādataḥ |
āhūya viśvakarmāṇaṃ brahmā kamalasaṃbhavaḥ ||
āgatya viśvakarmā vai namaś cakre svayaṃbhuvaṃ |
aham asyāgato brahman brūhi kiṃ karavāṇi te || (fol. 1v1–4)
End
ity aṣṭādaśabhiḥ khyātaḥ samūho lokaviśrutaḥ |
mālākāla[[ḥ]] saṃvara[[ś ca]] śālmalo mohakas tathā |
kālavāraḥ yu(kasaś) ca śvapākaḥ saptamavrajāḥ(!) ||
saptasamūhāḥ ||
rajakabādhaśailūṣaveṇucarmopajīvinaḥ |
ete paṃcasamūheṣu madhyamāḥ parikīrttitāḥ ||
iti madhyamātrā- (fol. 11v5–6)
Colophon
Microfilm Details
Reel No. B 352/15
Date of Filming 06-10-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fol. 6v–7r
Catalogued by MS
Date 18-04-2008
Bibliography